वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣य꣢ꣳ स꣣ह꣢स्र꣣मृ꣡षि꣢भिः꣣ स꣡ह꣢स्कृतः समु꣣द्र꣡ इ꣢व पप्रथे । स꣣त्यः꣡ सो अ꣢꣯स्य महि꣣मा꣡ गृ꣢णे꣣ श꣡वो꣢ य꣣ज्ञे꣡षु꣢ विप्र꣣रा꣡ज्ये꣢ ॥१६०८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयꣳ सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥१६०८॥

मन्त्र उच्चारण
पद पाठ

अ꣣य꣢म् । स꣣ह꣡स्र꣢म् । ऋ꣡षि꣢꣯भिः । स꣡ह꣢꣯स्कृतः । स꣡हः꣢꣯ । कृ꣣तः । समुद्रः꣢ । स꣣म् । उद्रः꣢ । इ꣣व । पप्रथे । सत्यः꣢ । सः । अ꣣स्य । महिमा꣢ । गृ꣣णे । श꣡वः꣢꣯ । य꣣ज्ञे꣡षु꣢ । वि꣣प्ररा꣡ज्ये꣢ । वि꣣प्र । रा꣡ज्ये꣢꣯ ॥१६०८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1608 | (कौथोम) 7 » 3 » 18 » 2 | (रानायाणीय) 16 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और आचार्य का विषय है।

पदार्थान्वयभाषाः -

(अयम्) यह परमेश्वर वा आचार्य (सहस्रम्) सहस्र बार (ऋषिभिः) तत्वदर्शी जनों द्वारा (सहस्कृतः) बल के साथ स्तुति किया गया (समुद्रः इव) समुद्र के समान (पप्रथे) यश से प्रख्यात होता है। (सः) वह (अस्य) इस परमेश्वर वा आचार्य की (महिमा) महिमा (सत्यः) सत्य है। मैं (विप्रराज्ये) विद्वानों के राज्य में (यज्ञेषु) उपासना-यज्ञों वा शिक्षा-यज्ञों में (शवः) इसके बल की (गृणे) स्तुति करता हूँ ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे समुद्र जल से विस्तीर्ण होता है, वैसे ही जगदीश्वर और आचार्य यश से प्रख्यात होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्माऽऽचार्ययोर्विषयमाह।

पदार्थान्वयभाषाः -

(अयम्) एष (परमेश्वरः) आचार्यो वा (सहस्रम्) सहस्रवारम् (ऋषिभिः) तत्त्वदर्शिभिर्जनैः (सहस्कृतः) सहसा बलेन कृतः स्तुतः सन् (समुद्रः इव) सागरः इव (पप्रथे) यशसा प्रथितो भवति। (सः) असौ (अस्य) परमेश्वरस्य आचार्यस्य वा (महिमा) महत्त्वम् (सत्यः) अवितथो वर्तते। अहम् (विप्रराज्ये) विप्राणां विपश्चितां राज्ये (यज्ञेषु) उपासनायज्ञेषु शिक्षायज्ञेषु वा, (शवः) अस्य बलम् (गृणे) स्तौमि। [विप्रराज्ये इत्यत्र ‘अकर्मधारये राज्यम्’। अ० ६।२।१३० इत्युत्तरपदादिरुदात्तः] ॥२॥२ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

यथा समुद्रो जलेन विस्तीर्णो भवति तथा जगदीश्वर आचार्यश्च यशसा ॥२॥